पूर्व माध्यमिक परीक्षा, कक्षा-8 वीं
मॉडल प्रश्न-पत्र सेट-IV
विषय- संस्कृतसमय : 3:00 घण्टे
पूर्णांक : 80
निर्देश -
1. सभी प्रश्न हल कीजिए।
2. लिखावट सुस्पष्ट एवं पठनीय हो।
प्रश्न 1. संधि विच्छेद कीजिए-
(1) हिमालयः, (2) जगन्नाथ।
उत्तर- (1) हिमालयः हिम + आलयः
(2) जगन्नाथ जगत् + नाथ ।
प्रश्न 2. समास विग्रह कीजिए-
(1) विद्यार्थी, (2) सप्तर्षि ।
उत्तर- (1) विद्यार्थी विद्यायाः अर्थी
(2) सप्तर्षि सप्त च ते ऋषयः।
प्रश्न 3. विलोम शब्द लिखिए -
(1) पर्वत, (2) गगन ।
उत्तर- (1) पर्वत नदी
(2) गगन पृथ्वी ।
प्रश्न 4. निम्नलिखित शब्दों का हिन्दी में अर्थ लिखिए -
(1) अद्यापि, (2) गगने।
उत्तर - (1) अद्यापि आज भी
(2) गगने आकाश में।
प्रश्न 5. अधोलिखित पदों के पुरुष व वचन बताइए -
(1) गमिष्यसि, (2) वसन्ति ।
उत्तर - (1) गमिष्यसि मध्यम पुरुष एकवचन
(2) वसन्ति प्रथम पुरुष बहुवचन ।
प्रश्न 6. निम्नलिखित शब्दों के विभक्ति व वचन बताइए -
(1) वनेषु, (2) रामे।
उत्तर- (1) वनेषु सप्तमी विभक्ति बहुवचन
(2) रामे सप्तमी विभक्ति एकवचन।
प्रश्न 7. निर्देशानुसार तीनों वचनों में धातु रूप लिखिए -
(1) पठ् -धातु लट्लकार अन्य पुरुष
(2) लिख् - धातु विधिलिंग लकार अन्य पुरुष ।
उत्तर-(1) पठ्- पठति पठतः पठन्ति ।
(2) लिख - लिखेत् लिखेताम् लिखेयुः ।
प्रश्न 8. तीनों वचनों में शब्द रूप लिखिए -
(1) भगवान तृतीया विभक्ति
(2) विद्वान पञ्चमी विभक्ति ।
उत्तर-(1) भगवान भगवता भगवद्भ्याम् भगवद्भिः
(2) विद्वान – विदषुः विद्वद्भ्याम् विद्वद्भ्यः ।
प्रश्न 9. निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखिए -
(1) नरः कया पीड़ितो न भवेत् ?
उत्तर- (1) नरः क्षुधा-पीड़ितो न भवेत् ।
(2) जनाः भोजलीगीतं कस्मिन् मासे गायन्ति ?
उत्तर- जनाः भोजलीगीतं श्रावणभाद्रपदद्मासे गायन्ति ।
(3) महाराज्ञी वासटा कस्य माता आसीत् ?
उत्तर- महाराज्ञी वासटा श्रीपुरनरेशस्य शिवगुप्तस्य माता
आसीत् ।
(4) सत्पुरुषाः सुखदुःखे किं मन्यन्ते ?
उत्तर- सत्पुरुषाः सुखदुःखे समं मन्यन्ते ।
प्रश्न 10. रिक्त स्थानों की पूर्ति कीजिए -
(1).............. कोलाहलेन ।
(2) अहम् तव छाया चित्रम् ...........इच्छामि ।
उत्तर- (1) अलम्, (2) द्रष्टुम् ।
प्रश्न 11. अपने पाठ्यपुस्तक से कंठस्थ श्लोक लिखिए जो इस प्रश्न पत्र में न आया हो।(कोई-2)
उत्तर-
(1) यथा खनन् खनित्रेण नरोवार्यधिगच्छति।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥
(2)आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः।
माता पृथिव्याः मूर्तिस्तु भ्राता स्वोमूर्तिरात्मनः ॥
प्रश्न 12. संस्कृत में अनुवाद कीजिए (कोई-3)
(1) गंगा हिमालय से निकलती है।
उत्तर- (1) गंगा हिमालयात् उद्भवति ।
(2) रावण राम के द्वारा मारा गया।
उत्तर- रावणः रामेण हतः ।
(3) वृक्ष से फल उत्पन्न होता है।
उत्तर- वृक्षात् फलम् प्रादुर्भवति ।
(4) वृक्ष से फल गिरते हैं।
उत्तर-वृक्षात् फलानि पतन्ति ।
(5) मुझे दूध अच्छा लगता है।
उत्तर- मह्यम दुग्धम् रोचते।
प्रश्न 13. निम्न शब्दों का संस्कृत में वाक्य में प्रयोग कीजिए-
(1) जलम्, (2) परितः, (3) कदा, (4) सह।
उत्तर- (1) अहं जलम् पिबामि।
(2) ग्रामं परितः वृक्षाः सन्ति ।
(3) त्वम् कदा पठसि ।
(4) रामेण सह मोहनः गच्छति ।
प्रश्न 14. उचित संबंध जोड़कर लिखिए -
1. भाँवरगीतम् (अ) सीमन्तसंस्कारे
2. नमन्ति (ब) फाल्गुनमासे
3. भूत्वा (स) विद्याहीना
4. सधौरीगीतम् (द) विवाहसंस्कारे
5. न शोभन्ते (इ) क्त्वा प्रत्यय
6. फागगीतम् (य) गुणिनो जनाः।
उत्तर- 1. (द), 2. (य), 3. (इ), 4. (अ), 5. (स), 6. (ब)
प्रश्न 15. निम्न श्लोक की व्याख्या कीजिए -
(1)अन्नदाता भयत्राता विद्यादाता तथैव च।
जनिता चोपनेता च पञ्चैते पितरः स्मृताः ।।
उत्तर- अनुवाद - अन्न देने वाला, भय से बचाने वाला, विद्या पढ़ाने वाला, जन्म देने वाला और यज्ञोपवीत आदि संस्कार करने वाला- ये पाँच पिता कहे गए हैं।
(2) नरके गमनं श्रेष्ठं दावाग्नौ दहनं वरम् ।
वरं प्रपतनं चाब्धौ न वरं परशासनम् ।।
उत्तर- अनुवाद - नरक में जाना श्रेष्ठ है, जंगल की आग में जल जाना अच्छा है, समुद्र के अगाध जल में डूब जाना भी उत्तम है किन्तु परतंत्र रहना अच्छा नहीं है।
प्रश्न 16. अधोलिखित गद्यांशों का हिन्दी में अनुवाद कीजिए-
(1) अनुशासनस्य द्वौ भेदौ स्तः, आन्तरिकं वाह्यं च। वाह्यानुशासनं परिवारेषु विद्यालयेषु च परिलक्ष्यते । आत्मानुशासनमेव दृढम् अनुशासनमभिधीयते। आत्मानुशासित-मानवः संयमशीलः भवतीति। संयमशीलः शरीरबुद्धिमनांसि नियंत्रयति। आत्मानुशासनम् कल्याणप्रदमस्ति ।
उत्तर - अनुवाद - अनुशासन के दो भेद हैं, आन्तरिक और बाह्य (बाहरी)। बाह्य (बाहरी) अनुशासन परिवारों में और विद्यालयों में दिखाई देता है। आत्म अनुशासन ही सशक्त (मजबूत) अनुशासन कहा जाता है। आत्म (स्वयं) अनुशासित मनुष्य संयमी होता है। संयमशील (संयमी) शरीर (देह) बुद्धि और मन को नियन्त्रित करता है। आत्म (स्वयं पर) अनुशासन कल्याणकारी है।
(2) सिरपुरस्य भव्य संग्रहालयोऽपि दर्शनीयोऽस्ति । संग्रहालये शैव-वैष्णव-बौद्ध-जैनसम्प्रदायानां विविधाः प्रतिमाः विद्यन्ते। हर्षवर्द्धनस्य काले चीनीयात्री ह्वेनसाङ्गः भारतं समायातः । तेन श्रीपुरस्य श्रीसमृद्धयोः वर्णनं कृतम्। एतत् छत्तीसगढ़स्य प्रमुखपर्यटनस्थलमस्ति ।
उत्तर- अनुवाद - सिरपुर का विशाल संग्रहालय भी दर्शनीय है। संग्रहालय में शैव, वैष्णव, बौद्ध तथा जैन सम्प्रदायों की अनेक मूर्तियाँ हैं। हर्षवर्धन के समय में चीनीयात्री ह्वेनसांग भारत आया। उन्होंने श्रीपुर के सुन्दरता एवं समृद्धि का वर्णन किया। यह छत्तीसगढ़ का प्रमुख पर्यटन स्थल है।
प्रश्न 17. मित्र को उसकी सफलता पर बधाई देते हुए एक पत्र लिखिए।
उत्तर- सफलता पर मित्र को बधाई पत्र,
चन्द्रभवनम्,
120, विजयनगरम्
भिवानी।
दिनांक: 15.03.20..
प्रिय राजेश,
सप्रेम नमः
गत परीक्षायां त्वं समग्रे एव मण्डले प्रथमं स्थानम् अलभथाः इति ज्ञात्वा हृदि महान् हर्षः अजायत । वस्तुतः कठोरपरिश्रमं कृत्वा त्वया गौरवपूर्ण कार्य कृतम् ।
सर्वे परिवारजनाः तुभ्यं वर्धापनं प्रेषयन्ति ।
पितृभ्यां प्रणामाः निवेदनीयाः ।
भवदीयं मित्रम्
अनुरागः
प्रश्न 18. निम्नांकित में से किसी एक पर निबंध लिखिए -
(1) विद्या, (2) उद्यानम्, (3) धेनु, (4) गृहम् ।
उत्तर- (1) विद्या
(1) मया जनाः जानन्ति विदन्ति वा सा विद्या कथ्यते । (2) विद्या विनयं ददाति । (3) विद्या ज्ञानं ददाति । (4) विद्या यशं ददाति । (5) विद्या धनं ददाति । (6) विद्या सुखं ददाति । (7) विद्या चौरः न चोरयते । (8) विद्या भ्राता व विभजते । (9) विद्या विहीनः नर पशु तुल्यो भवति। (10) विद्या सर्वेषु धनेषु प्रधानं धनम् अस्ति ।
(2) उद्यानम्
(1) एतद् उद्यानम् । (2) उद्याने विविधानि पुष्पाणि विकसन्ति । (3) अत्र वृक्षाः रोहन्ते । (4) वृक्षस्य शोभा पर्णेः पुष्पैः च भवति । (5) वृक्षे खगाः निवसन्ति । (6) ते तत्र नीडानि रचन्ति । (7) वृक्षाणां शाखा फलानां भारेण नमन्ति । (8) उद्याने लता अपि रोहन्ति । (9) ते वृक्षान् आश्रयन्ति । (10) तत्र कमलानि विकसन्ति । (11) मे उद्यानम् अति प्रियम्। (12) अहं तत्र नित्यं भ्रमणाय गच्छामि।
(3) धेनु
(1) जनाः धेनुः गृहे पालयन्ति। (2) धेनोः चतरापादाः भवन्ति । (3) तस्याः एकं लांगुलं अपि भवति। (4). धेनूनाम् विविधाः वर्णाः । (5) धेनवः तृणानि बीजानि च खादन्ति। (6) धेनवः मधुरं दुग्धं यच्छन्ति। (7) तासाम् दुग्धं बलप्रदं पुष्टिकरं च । (8) तासाम् वत्साः बलीवर्दाः कथ्यन्ते। (9) ते कृषि कार्ये अस्माकं साध्य्य कुर्वन्ति। (10) अस्माकं देशे जनाः धेनुम् पूजयन्ति ।
(4) गृहम्
(1) मम गृहं ग्रामस्य मध्ये अस्ति। (2) गृहे वयं चत्वारः सदस्याः निवसामः । (3) मम माता-पिता, अनुज अहं च। (4) मम गृहे एका पाकशाला अस्ति। (5) गृहे पूजा स्थलमपि अस्ति । (6) प्रातरेव स्नात्वा वयं तत्र ईश्वरं पूजयामः। (7) तदनन्तरे मम् माता पार्क करोति । (8) सुस्वादु अन्नं मह्यं ददाति । (9) भोजनान्ते अहं पाठशालां गच्छामि । (10) रात्रौ भोजनान्ते अहं पाठं पठित्वा शयनं करोमि । (11) शयनात् पूर्वं मम माता मह्यं दुग्धं यच्छति।
0 Comments