संस्कृत पूर्व माध्यमिक परीक्षा, कक्षा-8 वीं मॉडल प्रश्न-पत्र सेट-III

पूर्व माध्यमिक परीक्षा, कक्षा-8 वीं

मॉडल प्रश्न-पत्र सेट-III

विषय- संस्कृत

समय : 3:00 घण्टे

पूर्णांक : 80

निर्देश -

1. सभी प्रश्न हल कीजिए।

2. लिखावट सुस्पष्ट एवं पठनीय हो।

प्रश्न 1. संधि विच्छेद कीजिए - 

(1) पवनः, (2) निराशा।

उत्तर - (1) पो + अनः = पवनः

 (2) नि: +  आशा = निराशा। 

प्रश्न 2. समास विग्रह कीजिए -

(1) घनश्यामः, (2) त्रिलोकी ।

उत्तर- (1) घनश्याम : घन इव श्यामः

(2) त्रिलोकी त्रयाणाम् लोकानाम् समाहारः ।

प्रश्न 3. विलोम शब्द लिखिए -

(1) मित्र, (2) प्रिय।

उत्तर - (1) मित्र - शत्रु

(2) प्रिय – अप्रिय ।

प्रश्न 4. निम्नलिखित शब्दों का हिन्दी में अर्थ लिखिए -

(1) मण्डूका, (2) सहसा ।

उत्तर - (1) मण्डूका - मेंढक, (2) सहसा - अचानक ।

प्रश्न 5. अधोलिखित पदों के पुरुष व वचन बताइए -

(1) हसामि, (2) भविष्यथः ।

उत्तर - (1) हसामि - उत्तम पुरुष - एकवचन

(2) भविष्यथः - मध्यम पुरुष - द्विवचन ।

प्रश्न 6. निम्नलिखित शब्दों के विभक्ति व वचन

बताइए - (1) धेनवः, (2) वने।

उत्तर - (1) धेनवः प्रथमा विभक्ति - बहुवचन

(2) वनेन - तृतीया विभक्ति - एकवचन ।  

प्रश्न 7. निर्देशानुसार तीनों वचनों में धातु रूप लिखिए -

(1) लभ् – धातु - लट् लकार अन्य पुरुष

(2) वद् – धातु लट् लकार अन्य पुरुष ।

उत्तर-(1) लभ्  – लभते   लभेते   लभन्ते

(2) वद्  – वदति   वदतः    वदन्ति ।

प्रश्न 8. तीनों वचनों में शब्द रूप लिखिए -

(1) राजा –सप्तमी विभक्ति

(2) वन– षष्ठी विभक्ति।

उत्तर-(1) राजा –   राजनि     राज्ञोः   राजसु

(2) वन –    वनस्य     वनोयः    वनानाम् ।

प्रश्न 9. निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखिए -

(1) कः गुरूगतां विद्याम् अधिगच्छति ?

उत्तर-गुरोः सुश्रूषु नरः विद्याम् अधिगच्छति ।

(2) डॉ. राधाकृष्णन् भारतस्य उपराष्ट्रपतिः कदा अभवत् ?

उत्तर-डॉ. राधाकृष्णन् भारतस्य उपराष्ट्रपतिः 1952 ईसवीये वर्षे अभवत् ।

(3) तीर्थयात्रिणः केन जलं आनयन्ति ?

उत्तर-तीर्थयात्रिणः वहनिकायां जलं आनयन्ति।

(4) जनाः ईश्वरं प्राप्त्यर्थं किं कुर्वन्ति ?

उत्तर-जनाः ईश्वरं प्राप्त्यर्थं योगेन चेतसा च चिन्तनं कुर्वन्ति ।

प्रश्न 10. रिक्त स्थानों की पूर्ति कीजिए-

(1) एतत् छत्तीसगढ़स्य .................पर्यटनस्थलमस्ति ।

(2) सिरपुरे अनेकानि............ सन्ति।

उत्तर-(1) प्रमुख, (2) दर्शनीयमन्द्रिाणि।

प्रश्न 11. अपने पाठ्यपुस्तक से कंठस्थ श्लोक लिखिये जो इस प्रश्न-पत्र में न आया हो। (कोई-2)

 उत्तर - ( 1) नरके गमनं श्रेष्ठं दावाग्नौ दहनं वरम्। 

     वरं प्रपतनं चाब्धौ न वरं परशासनम् ।।

(2) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । 

     तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥

प्रश्न 12. संस्कृत में अनुवाद कीजिए (कोई-3)

(1) माता के साथ पुत्र जाता है।

उत्तर- माता सह पुत्र गच्छति।

(2) आम का फल मीठा होता है।

उत्तर-आम्रस्य फलं मधुरं भवति।

(3) द्रोणाचार्य पाण्डवों के गुरु थे।

उत्तर- द्रोणाचार्यः पाण्डवानाम् गुरुः आसीत् ।

(4) गाँव के चारों ओर वृक्ष हैं।

उत्तर- ग्रामम् परितः वृक्षाः सन्ति ।

(5) जाल में मकड़ी मारी जाती है।

उत्तर- जाले ऊर्णनामः हन्यते ।

प्रश्न 13. निम्न शब्दों का संस्कृत में वाक्य में प्रयोग कीजिए- (1) सताम्, (2) भारतः, (3) जयति, (4) अन्नं ।

उत्तर- (1) परोपकाराय सतां विभूतयः ।

(2) भारतः ग्रामाणाम् देशोऽस्ति ।

(3) नृपः शत्रु नगरं जयति।

(4) कृषकः अन्नं उत्पाद्यति ।

प्रश्न 14. उचित संबंध जोड़िये -

1. मनोहर            (अ) फ्रीसमये

2. फुगड़ीगीतम्       (ब) मेघदूतम्

3. महाकाव्यम्        (स) विसर्ग संधि

4. कालिदास जन्मभूमि    (द) उज्जयिनी

5. शुकगीतम्              (इ) रघुवंशम्

(य) कार्तिक मासे        6. खण्डकाव्यम्

उत्तर- 1. (स), 2. (अ), 3. (इ), 4. (द), 5. (य), 6. (ब)।

प्रश्न 15. निम्नलिखित श्लोक की व्याख्या कीजिए -

(1) यथा खनन् खनित्रेण नरोवार्यधिगच्छति।

      तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥

उत्तर- अनुवाद - कुदाल से खोदता हुआ मनुष्य जैसे जल प्राप्त करता है, उसी प्रकार गुरु की सेवा में लगा हुआ (मनुष्य) गुरु में विद्यमान विद्या प्राप्त कर लेता है।

(2)आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः। 

माता पृथिव्याः मूर्तिस्तु भ्राता स्वोमूर्तिरात्मनः ॥

उत्तर- अनुवाद - आचार्य ब्रह्म का स्वरूप है। पिता ब्रह्मा का स्वरूप है। माता पृथ्वी का स्वरूप है और भाई अपना ही स्वरूप है। 

प्रश्न 16. अधोलिखित गद्यांशों का हिन्दी में अनुवाद कीजिए -

(1) छत्तीसगढ़प्रदेशस्य उत्तरस्यां दिशि मुकुटमिव सरगुजा-मण्डलं स्थितमस्ति । रत्नगर्भः भूभागोऽयं वन्यशोभामपि धारयति। अत्र अनेकानि ऐतिहासिक पुरातात्विक स्थलानि सन्ति, तेषु अन्यतमः-रामगिरिः (रामगढम् )।

उत्तर- अनुवाद - छत्तीसगढ़ प्रदेश के उत्तर दिशा में मुकुट की तरह सरगुजा जिला स्थित है। भीतर रत्नों वाला यह भू-भाग वन्य शोभा को भी धारण करता है। यहाँ अनेक ऐतिहासिक और पुरातात्विक स्थान हैं, उनमें एक रामगिरि (रामगढ़) है।

(2) धार्मिकगीतानां विविधानि रुपाणि सन्ति। यथा शिवरामकृष्णानां विवाहगीतानि लोकप्रियाणि । भक्तिगीतेषु भजनानि प्रसिद्धानि। देव्याः जससेवागीतं प्रसिद्धम् ।

उत्तर- अनुवाद - धार्मिक गीतों के अनेक रूप हैं। जैसे - शिव, राम, कृष्ण के विवाह गीत प्रसिद्ध हैं। भक्ति गीतों में भजन प्रसिद्ध है। देवी का जससेवा गीत प्रसिद्ध है।

प्रश्न 17. संपादक महोदय को पुस्तक भेजने हेतु एक आवेदन-पत्र लिखिए -

उत्तर-  पुस्तक प्रेषणार्थं पत्रम्

श्रीमन्तः

          सम्पादकः महोदयाः,

       कोणार्क बुक डिपो, रायपुर नगरम् (छ.ग.)

विषय-वी. पी. पी. माध्यमेन पुस्तक प्रेषणार्थ पत्रम् । मान्यवराः

          मह्यम् अधोलिखित पुस्तकानाम् आवश्यकता अस्ति ।

  अतः वी. पी. पी. माध्यमेन निम्नलिखितानि पुस्तकानि प्रेषयन्तु। 

धन्यवादः !

पुस्तकानाम् नामानि         संख्या

1. मम व्याकरणम्              3

2. संस्कृत-निबन्धावलिः       3

3. संस्कृत शुभम्                3

                                                         भवदीयः

                                                संजय कुमार मिश्रः

                                        गुढ़ियारी, रायपुरम् (छ.ग.)

प्रश्न 18. निम्नांकित में से किसी एक पर निबंध लिखिए-

(1) धेनु, (2) उद्यानम् , (3)पुस्तकम्, (4)मम पाठशाला

 उत्तर - 

                   1. धेनु

(1) जनाः धेनुः गृहे पालयन्ति। (2) धेनोः चतरापादाः भवन्ति । (3) तस्याः एकं लांगुलं अपि भवति। (4). धेनूनाम् विविधाः वर्णाः । (5) धेनवः तृणानि बीजानि च खादन्ति। (6) धेनवः मधुरं दुग्धं यच्छन्ति। (7) तासाम् दुग्धं बलप्रदं पुष्टिकरं च । (8) तासाम् वत्साः बलीवर्दाः कथ्यन्ते। (9) ते कृषि कार्ये अस्माकं साध्य्य कुर्वन्ति। (10) अस्माकं देशे जनाः धेनुम् पूजयन्ति ।

                    2. उद्यानम्

(1) एतद् उद्यानम् । (2) उद्याने विविधानि पुष्पाणि विकसन्ति । (3) अत्र वृक्षाः रोहन्ते । (4) वृक्षस्य शोभा पर्णेः पुष्पैः च भवति । (5) वृक्षे खगाः निवसन्ति । (6) ते तत्र नीडानि रचन्ति । (7) वृक्षाणां शाखा फलानां भारेण नमन्ति । (8) उद्याने लता अपि रोहन्ति । (9) ते वृक्षान् आश्रयन्ति । (10) तत्र कमलानि विकसन्ति । (11) मे उद्यानम् अति प्रियम्। (12) अहं तत्र नित्यं भ्रमणाय गच्छामि।

                     3. मम पाठशाला

(1) एषा मम पाठशाला अस्ति। (2) मम पाठशाला अति-प्राचीना शाला अस्ति । (3) मम पाठशाला नाम ल, न. कन्या शाला अस्ति। (4) मम पाठशालायाः प्राचार्यायाः श्रीमति विजया तिवारी अस्ति। (5) सा विदुषी, अनुशासन प्रिया अस्ति । (6) मम शालायां एकः पुस्तकालयः अस्ति । (7) अहं पुस्तकालयात् पुस्तकं नयामि पठानि च। (8) मम शालायां एकं क्रीडांगनम् अपि अस्ति । (9) अवकाशकाले वयं तत्र खेलामः । (10) मम शाला मेऽतीव प्रिया।

                       4. पुस्तकम्

(1) एतद् मम पुस्तकम् अस्ति। (2) एतद् तव पुस्तकम् अस्ति । (3) रामस्य अपि पुस्तकं अस्ति । (4) एतानि सर्वाणि पुस्तकानि सन्ति । (5) मम पुस्तके चित्राणि सन्ति ।(6) एतानि चित्राणि रम्याणि सन्ति । (7) तव पुस्तके चित्राणि सन्ति । (8) रामस्य पुस्तके चित्राणि सन्ति । (9) सचित्र पुस्तकम् चित्राणि मम प्रियम्। (10) संस्कृत पुस्तकं मम अति प्रियम् ।

Post a Comment

0 Comments