तृतीय: पाठ: अनुशासनम्
निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए–
(क) अनुशासनम् इति शब्द: कथं निर्मित:?
- अनुशासनम् अनु उपसर्ग "शास् " धातौ इति शब्द: निर्मित:।
(ख) आत्मानुशासित: मानव: कीदृश: भवति?
-आत्मानुशासित: मानव: संयम शील: भवति।
(ग) अनुशासनेन किं संवधर्यते?
- अनुशासनेन व्यवहारे शीलं- सत्यं विन्यश्च संवध्र्यनते।
(घ) अनुशासन प्रिय छात्र: किं प्राप्नोति?
- अनुशासनं प्रिय छात्र: साफ्लयं प्राप्नोति।
(ड.) अनुशासन इति शब्देन का उक्ति चरितार्था?
- अनुशासन इति शब्देन सत्यं शिवम्, सुन्दरम् इति उक्ति चरितार्था ।
शब्दार्था:
(2) रिक्त स्थानों की पूर्ति कीजिये–
(क) अत: नियमानां पालनमेव अनुशासनम्
(ख) आत्मानुशासन संयम शील: भवति।
(ग) अनुशासनम् उन्नत्या: द्भार: अस्तित्व ।
(घ) उच्छृंखलत्वं कदापि साफल्यंप्रदं न भवति।
(ङ) अनुशासनस्य वैशिष्ट्यं सर्वे स्वीकुर्वन्ति।
(3)संधि विच्छेद कर प्रकार लिखिए–
आत्मानुशासनम्- आत्म+ अनुशासनम् ( दीर्घ स्वर संधि)
सर्वाधिकम्- सर्वे+ अधिकम्(दीर्घ स्वर संधि)
गृहकार्यश्च - गृहकार्यम्+ च( व्यजंन संधि)
पालनमेव- पालन+ एव (वृद्धि स्वर संधि)
शून्यमस्ति- शून्यम् + अस्ति ( व्यजंन संधि)
(4) संस्कृत में अनुवाद कीजिए–
1. मानव जीवन में अनुशासन महत्वपूर्ण है ।
- मानवजीवने अनुशासनम् महत्वपूर्णं अस्ति।
2. नियमों का पालन अनुशासन है ।
- नियमानां पालनमेव अनुशासनम् अस्ति ।
3. अनुशासन सफलता की कुञ्जी है ।
- अनुशासनम् साफ्लयं कुञ्जिका अस्ति।
4. अनुशासित छात्र विनयशील होता है।
- अनुशासित छात्र: विनयशीलं भवति।
5. हमें अनुशासन का पालन करना चाहिए ।
- अस्माभि अनुशासनम् परिपालनीयमिति ।
प्रस्तुति –प्रतिभा त्रिपाठी
शा.पूर्व मा. शा. गोडेला बालोद
0 Comments