संस्कृत कक्षा आठवीं तृतीय: पाठ: अनुशासनम्

 तृतीय: पाठ:  अनुशासनम्



निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए–

(क) अनुशासनम् इति शब्द: कथं निर्मित:? 

- अनुशासनम् अनु उपसर्ग "शास् " धातौ इति शब्द: निर्मित:।

(ख)  आत्मानुशासित: मानव: कीदृश: भवति? 

-आत्मानुशासित: मानव: संयम शील: भवति।

(ग)  अनुशासनेन किं संवधर्यते? 

- अनुशासनेन व्यवहारे शीलं- सत्यं विन्यश्च संवध्र्यनते।

(घ) अनुशासन प्रिय छात्र: किं प्राप्नोति? 

- अनुशासनं प्रिय छात्र: साफ्लयं प्राप्नोति।

(ड.) अनुशासन इति शब्देन  का उक्ति चरितार्था? 

- अनुशासन इति शब्देन सत्यं शिवम्, सुन्दरम् इति उक्ति चरितार्था ।

शब्दार्था:



(2) रिक्त स्थानों की पूर्ति कीजिये–

(क) अत: नियमानां पालनमेव अनुशासनम्

(ख)  आत्मानुशासन  संयम शील: भवति।

(ग) अनुशासनम् उन्नत्या: द्भार: अस्तित्व ।

(घ) उच्छृंखलत्वं कदापि साफल्यंप्रदं  न भवति।

(ङ)  अनुशासनस्य वैशिष्ट्यं  सर्वे स्वीकुर्वन्ति।

(3)संधि विच्छेद कर प्रकार लिखिए–

आत्मानुशासनम्-  आत्म+ अनुशासनम् ( दीर्घ स्वर संधि) 

सर्वाधिकम्- सर्वे+ अधिकम्(दीर्घ स्वर संधि) 

गृहकार्यश्च - गृहकार्यम्+ च( व्यजंन संधि) 

पालनमेव- पालन+ एव (वृद्धि स्वर संधि) 

शून्यमस्ति- शून्यम् + अस्ति ( व्यजंन संधि) 

(4) संस्कृत में अनुवाद कीजिए–

1. मानव जीवन में अनुशासन महत्वपूर्ण है ।

- मानवजीवने अनुशासनम् महत्वपूर्णं अस्ति।

2. नियमों का पालन अनुशासन है ।

- नियमानां पालनमेव अनुशासनम् अस्ति ।

3. अनुशासन सफलता की कुञ्जी  है ।

-  अनुशासनम् साफ्लयं कुञ्जिका अस्ति।

4. अनुशासित छात्र विनयशील होता है।

- अनुशासित छात्र: विनयशीलं  भवति।

5. हमें अनुशासन का पालन करना चाहिए ।

- अस्माभि  अनुशासनम् परिपालनीयमिति ।

प्रस्तुति –प्रतिभा त्रिपाठी

शा.पूर्व मा. शा. गोडेला बालोद

Post a Comment

0 Comments