संस्कृत कक्षा आठवीं द्वितीय: पाठ:
छत्तीसगढ़स्य लोकगीतानि
1. निम्न प्रश्नों के उत्तर दीजिये
1. छत्तीसगढ़ राज्य कानि कानि लोकगीतानि प्रचलितानि?
उत्तर – छत्तीसगढ़ राज्यें संस्कारगीतं, धार्मिकोत्सवगीतं, ऋतुगीतादीनि च लोकगीतानि प्रचलितानि ।
2. सीमन्तसंस्कारावसरे गेयगीतं किम् उच्यते?
उत्तर– सीमन्तसंस्कारावसरे गेयगीतं 'सधौरीगीतम्' उच्यते।
3. जना: भोजलीगीतं कस्मिन् मासे गायन्ति?
उत्तर –जना: भोजलीगीतं श्रावणभाद्र मासे गायन्ति ।
4. गोपालकानां गीतं किमस्ति?
उत्तर–गोपालकानां गीतं ' बाॅंस गीत' इति प्रसिद्धं।
5. फागुन मासस्य प्रसिद्धगीतं लिखतु?
उत्तर फागुन मासस्य प्रसिद्धगीतं फागगीतं अस्ति ।
हिंदी अनुवाद के लिए Click Here
2. रिक्त स्थान की पूर्ति कीजिये–
1. अस्मिन् राज्ये लोकगीतानि लोकभाषायाम् अवलम्बितानि।
2. देव्या: जसगीतं सेवा गीतं च प्रसिद्ध।
3. अस्मिन् राज्ये फुगड़ी इति लोकक्रीड़ा प्रसिद्धा।
4. स्वकीयं जीवनं उत्सवमयं सृज्नतीति।
5. छत्तीसगढ़स्य जनजीवनं लोकगीतानां वैशिष्ट्यं।
3. उचित सम्बन्ध जोडिए–
1. सधौरीगीतम् - फाल्गुनमासे
2. भॉंवरगीतम् - कार्तिक मासे
3. शुकगीतम् - विवाहसंस्कारे
4. फागगीतं - क्रीड़ा समये
5. फुगड़ी गीतं - सीमन्तसंस्कारावसरे
सही उत्तर
1.सधौरीगीतम् - सीमन्तसंस्कारावसरे
2. भॉंवरगीतम् - विवाहसंस्कारे
3. शुकगीतम् - कार्तिक मासे
4. फागगीतं - फाल्गुन मासे
5. फुगड़ी गीतं - क्रीड़ा समये
4. संस्कृत में अनुवाद–
1 छत्तीसगढ़ में लोकगीतों में विविधता है
– छत्तीसगढ़ लोकगीतेषु विविधता अस्ति।
2. लोकगीत को छत्तीसगढ़ी में गाते है।
– लोकगीतानि छत्तीसगढी भाषायां गायन्ति।
3. धार्मिक गीतों के विविध रूप है ।
–धार्मिकगीतानां विविधानि रुपाणि सन्ति|
4. 'बाॅस'एक अद् भुतं वाघयंत्र है।
–'बाॅस' इति एक अद् भुतं वाघयंत्र अस्ति।
5. पंडवानी को नृत्य के साथ गाने की परंपरा है ।
–पण्डवानी गीतं नृत्येन सहितं गीयते।
0 Comments