संस्कृत कक्षा आठवीं द्वितीय: पाठ: छत्तीसगढ़स्य लोकगीतानि

  संस्कृत कक्षा आठवीं द्वितीय: पाठ:

छत्तीसगढ़स्य लोकगीतानि



1. निम्न प्रश्नों के उत्तर दीजिये

1. छत्तीसगढ़ राज्य कानि कानि लोकगीतानि प्रचलितानि? 

उत्तर – छत्तीसगढ़ राज्यें संस्कारगीतं, धार्मिकोत्सवगीतं, ऋतुगीतादीनि च लोकगीतानि प्रचलितानि ।

2. सीमन्तसंस्कारावसरे गेयगीतं किम् उच्यते? 

उत्तर– सीमन्तसंस्कारावसरे गेयगीतं 'सधौरीगीतम्' उच्यते।

3. जना: भोजलीगीतं कस्मिन् मासे  गायन्ति? 

उत्तर –जना: भोजलीगीतं श्रावणभाद्र मासे  गायन्ति ।

4. गोपालकानां गीतं किमस्ति?

उत्तर–गोपालकानां गीतं ' बाॅंस गीत' इति प्रसिद्धं।

5. फागुन मासस्य प्रसिद्धगीतं लिखतु?

उत्तर फागुन मासस्य प्रसिद्धगीतं फागगीतं अस्ति ।

हिंदी अनुवाद के लिए Click Here

2. रिक्त स्थान की पूर्ति कीजिये–

1. अस्मिन् राज्ये लोकगीतानि लोकभाषायाम् अवलम्बितानि।

2. देव्या: जसगीतं  सेवा गीतं  च प्रसिद्ध। 

3. अस्मिन् राज्ये  फुगड़ी इति लोकक्रीड़ा प्रसिद्धा।

4. स्वकीयं  जीवनं  उत्सवमयं  सृज्नतीति।

5. छत्तीसगढ़स्य जनजीवनं लोकगीतानां वैशिष्ट्यं।

3. उचित सम्बन्ध जोडिए–

1. सधौरीगीतम्   - फाल्गुनमासे

2. भॉंवरगीतम् -  कार्तिक मासे

3. शुकगीतम् -   विवाहसंस्कारे

4. फागगीतं  -  क्रीड़ा समये

5. फुगड़ी गीतं - सीमन्तसंस्कारावसरे

सही उत्तर

1.सधौरीगीतम्   - सीमन्तसंस्कारावसरे

2. भॉंवरगीतम् - विवाहसंस्कारे

3. शुकगीतम् -   कार्तिक मासे

4. फागगीतं  -  फाल्गुन मासे

5. फुगड़ी गीतं - क्रीड़ा समये

4. संस्कृत में अनुवाद–

1 छत्तीसगढ़ में लोकगीतों में विविधता है 

–  छत्तीसगढ़ लोकगीतेषु विविधता अस्ति।

2. लोकगीत को  छत्तीसगढ़ी में गाते है।

– लोकगीतानि छत्तीसगढी भाषायां  गायन्ति।

3. धार्मिक गीतों के विविध रूप है  ।

–धार्मिकगीतानां विविधानि  रुपाणि सन्ति|

4. 'बाॅस'एक अद् भुतं वाघयंत्र है।

–'बाॅस' इति एक अद् भुतं वाघयंत्र अस्ति।

5. पंडवानी को नृत्य के साथ गाने की परंपरा है ।

–पण्डवानी गीतं नृत्येन सहितं गीयते। 


Post a Comment

0 Comments